बन्दी-मोचन-मन्त्र-प्रयोग

बन्दी-मोचन-मन्त्र-प्रयोग
विनियोगः-
ॐ अस्य बन्दी-मोचन-स्तोत्र-मन्त्रस्य श्रीकण्व ऋषिः, त्रिष्टुप् छन्दः, श्रीबन्दी-देवी देवता, ह्रीं वीजं, हूं कीलकं, मम-बन्दी-मोचनार्थे जपे विनियोगः ।
ऋष्यादि-न्यासः- श्रीकण्व ऋषये नमः शिरसि, त्रिष्टुप् छन्दसे नमः मुखे, श्रीबन्दी-देवी देवतायै नमः हृदि, ह्रीं वीजाय नमः गुह्ये, हूं कीलकाय नमः नाभौ, मम-बन्दी-मोचनार्थे जपे विनियोगाय नमः सर्वाङ्गे ।
मन्त्रः-
“ॐ ह्रीं ह्रूं बन्दी-देव्यै नमः ।” (अष्टोत्तर-शतं जप – १०८)

बन्दी देव्यै नमस्कृत्य, वरदाभय-शोभिनीम् । तदाज्ञां शरणं गच्छत्, शीघ्रं मोचं ददातु मे ।।
त्वं कमल-पत्राक्षी, लौह-श्रृङ्खला-भञ्जिनीम् । प्रसादं कुरु मे देवि ! रजनी चैव, शीघ्रं मोचं ददातु मे ।।
त्वं बन्दी त्वं महा-माया, त्वं दुर्गा त्वं सरस्वती । त्वं देवी रजनी, शीघ्रं मोचं ददातु मे ।।
संसार-तारिणी बन्दी, सर्व-काम-प्रदायिनी । सर्व-लोकेश्वरी देवी, शीघ्रं मोचं ददातु मे ।।
त्वं ह्रीं त्वमीश्वरी देवि, ब्रह्माणी ब्रह्म-वादिनी । त्वं वै कल्प-क्षयं कत्रीं, शीघ्रं मोचं ददातु मे ।।
देवी धात्री धरित्री च, धर्म-शास्त्रार्थ-भाषिणी । दुःश्वासाम्ब-रागिनी देवि, शीघ्रं मोचं ददातु मे ।।
नमोऽस्तु ते महा-लक्ष्मी, रत्न-कुण्डल-भूषिता । शिवस्यार्धाङ्गिनी चैव, शीघ्रं मोचं ददातु मे ।।
नमस्कृत्य महा-दुर्गा, भयात्तु तारिणीं शिवां । महा-दुःख-हरां चैव, शीघ्रं मोचं ददातु मे ।।
 
।। फल-श्रुति ।।
इदं स्तोत्रं महा-पुण्यं, यः पठेन्नित्यमेव च ।
सर्व-बन्ध-विनिर्मुक्तो, मोक्षं च लभते क्षणात् ।।
हवन-विधिः- कमल-गट्टा, गाय का घी, शुद्ध शहद, मिश्री, हल्दी एवं लाल-चन्दन के चूर्ण को मिश्रित कर
उससे जप-संख्या का दशांश हवन करना चाहिए ।

Comments

Popular posts from this blog

वाणी की सिद्धि के लिये शक्तिशाली सरस्वती शाबर मन्त्र

शक्ति शाली सुलेमानी मंत्र ( कलाम )

यदि आपकी श्री हनुमान जी के चरणो मे अखंड श्रधा है ये मंत्र आपके लिये ब्रह्मास्त्र के समान सिद्ध होगा